Original

पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः ।इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ ३१ ॥

Segmented

पास्यन्ति इमे जलम् पश्चात् प्रतिबुद्धा जित-क्लमाः इति भीमो व्यवसाय एव जजागार स्वयम् तदा

Analysis

Word Lemma Parse
पास्यन्ति पा pos=v,p=3,n=p,l=lrt
इमे इदम् pos=n,g=m,c=1,n=p
जलम् जल pos=n,g=n,c=2,n=s
पश्चात् पश्चात् pos=i
प्रतिबुद्धा प्रतिबुध् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
क्लमाः क्लम pos=n,g=m,c=1,n=p
इति इति pos=i
भीमो भीम pos=n,g=m,c=1,n=s
व्यवसाय व्यवसा pos=vi
एव एव pos=i
जजागार जागृ pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
तदा तदा pos=i