Original

नातिदूरे च नगरं वनादस्माद्धि लक्षये ।जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥ ३० ॥

Segmented

न अतिदूरे च नगरम् वनाद् अस्मात् हि लक्षये जागर्तव्ये स्वपन्ति इमे हन्त जागर्मि अहम् स्वयम्

Analysis

Word Lemma Parse
pos=i
अतिदूरे अतिदूर pos=n,g=n,c=7,n=s
pos=i
नगरम् नगर pos=n,g=n,c=2,n=s
वनाद् वन pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
हि हि pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
जागर्तव्ये जागृ pos=va,g=n,c=7,n=s,f=krtya
स्वपन्ति स्वप् pos=v,p=3,n=p,l=lat
इमे इदम् pos=n,g=m,c=1,n=p
हन्त हन्त pos=i
जागर्मि जागृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i