Original

तथा वृक्षान्भञ्जमानो जगामामितविक्रमः ।तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥ ३ ॥

Segmented

तथा वृक्षान् भञ्जमानो जगाम अमित-विक्रमः तस्य वेगेन पाण्डूनाम् मूर्च्छा इव समजायत

Analysis

Word Lemma Parse
तथा तथा pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
भञ्जमानो भञ्ज् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
मूर्च्छा मूर्छा pos=n,g=f,c=1,n=s
इव इव pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan