Original

तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः ।कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥ २९ ॥

Segmented

तस्मान् मुक्ता वयम् दाहाद् इमम् वृक्षम् उपाश्रिताः काम् दिशम् प्रतिपत्स्यामः प्राप्ताः क्लेशम् अनुत्तमम्

Analysis

Word Lemma Parse
तस्मान् तद् pos=n,g=m,c=5,n=s
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
दाहाद् दाह pos=n,g=m,c=5,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part
काम् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रतिपत्स्यामः प्रतिपद् pos=v,p=1,n=p,l=lrt
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s