Original

वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना ।विवासिता न दग्धाश्च कथंचित्तस्य शासनात् ॥ २८ ॥

Segmented

वयम् तु धृतराष्ट्रेण स पुत्रेण दुरात्मना विवासिता न दग्धाः च कथंचित् तस्य शासनात्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
विवासिता विवासय् pos=va,g=m,c=1,n=p,f=part
pos=i
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
pos=i
कथंचित् कथंचिद् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s