Original

बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः ।जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥ २७ ॥

Segmented

बलवन्तः समृद्ध-अर्थाः मित्र-बान्धव-नन्दनाः जीवन्ति अन्योन्यम् आश्रित्य द्रुमाः कानन-जाः इव

Analysis

Word Lemma Parse
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
समृद्ध समृध् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
बान्धव बान्धव pos=n,comp=y
नन्दनाः नन्दन pos=a,g=m,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
कानन कानन pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
इव इव pos=i