Original

येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः ।ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥ २६ ॥

Segmented

येषाम् च बहवः शूरा ज्ञातयो धर्म-संश्रिताः ते जीवन्ति सुखम् लोके भवन्ति च निरामयाः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
सुखम् सुख pos=a,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
निरामयाः निरामय pos=a,g=m,c=1,n=p