Original

एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः ।चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥ २५ ॥

Segmented

एको वृक्षो हि यो ग्रामे भवेत् पर्ण-फल-अन्वितः चैत्यो भवति निर्ज्ञातिः अर्चनीयः सु पूजितः

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
वृक्षो वृक्ष pos=n,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पर्ण पर्ण pos=n,comp=y
फल फल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
चैत्यो चैत्य pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
निर्ज्ञातिः निर्ज्ञाति pos=a,g=m,c=1,n=s
अर्चनीयः अर्च् pos=va,g=m,c=1,n=s,f=krtya
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part