Original

ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः ।स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥ २४ ॥

Segmented

ज्ञातयो यस्य न एव स्युः विषमाः कुल-पांसनाः स जीवेत् सु सुखम् लोके ग्रामे द्रुम इव एकजः

Analysis

Word Lemma Parse
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
विषमाः विषम pos=a,g=m,c=1,n=p
कुल कुल pos=n,comp=y
पांसनाः पांसन pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
सुखम् सुखम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
द्रुम द्रुम pos=n,g=m,c=1,n=s
इव इव pos=i
एकजः एकज pos=a,g=m,c=1,n=s