Original

अश्विनाविव देवानां याविमौ रूपसंपदा ।तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥ २३ ॥

Segmented

अश्विनौ इव देवानाम् यौ इमौ रूप-संपदा तौ प्राकृत-वत् अद्य इमौ प्रसुप्तौ धरणी-तले

Analysis

Word Lemma Parse
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
यौ यद् pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
अद्य अद्य pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
प्रसुप्तौ प्रस्वप् pos=va,g=m,c=1,n=d,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s