Original

अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि ।शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥ २२ ॥

Segmented

अयम् नील-अम्बुद-श्यामः नरेषु अप्रतिमः भुवि शेते प्राकृत-वत् भूमौ अतस् दुःखतरम् नु किम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
नील नील pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
नरेषु नर pos=n,g=m,c=7,n=p
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
शेते शी pos=v,p=3,n=s,l=lat
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
अतस् अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s