Original

त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः ।सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥ २१ ॥

Segmented

त्रिषु लोकेषु यद् राज्यम् धर्म-विद्यः ऽर्हते नृपः सो ऽयम् भूमौ परिश्रान्तः शेते प्राकृत-वत् कथम्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यद् यद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
ऽर्हते अर्ह् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
कथम् कथम् pos=i