Original

किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् ।योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥ २० ॥

Segmented

किम् नु दुःखतरम् शक्यम् मया द्रष्टुम् अतः परम् यो ऽहम् अद्य नर-व्याघ्रान् सुप्तान् पश्यामि भू-तले

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
नर नर pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
पश्यामि पश् pos=v,p=1,n=s,l=lat
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s