Original

स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् ।आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥ २ ॥

Segmented

स मृद्नन् पुष्पितान् च एव फलितान् च वनस्पतीन् आरुजन् दारु-गुल्मान् च पथः तस्य समीप-जाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मृद्नन् मृद् pos=va,g=m,c=1,n=s,f=part
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
फलितान् फलित pos=a,g=m,c=2,n=p
pos=i
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
आरुजन् आरुज् pos=va,g=m,c=1,n=s,f=part
दारु दारु pos=n,comp=y
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
pos=i
पथः पथिन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p