Original

धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् ।सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥ १९ ॥

Segmented

धर्माद् इन्द्रात् च वायोः च सुषुवे या सुतान् इमान् सा इयम् भूमौ परिश्रान्ता शेते हि अद्य अतथोचिता

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
pos=i
वायोः वायु pos=n,g=m,c=5,n=s
pos=i
सुषुवे सू pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
परिश्रान्ता परिश्रम् pos=va,g=f,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
हि हि pos=i
अद्य अद्य pos=i
अतथोचिता अतथोचित pos=a,g=f,c=1,n=s