Original

स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥ १७ ॥

Segmented

स्नुषाम् विचित्रवीर्यस्य भार्याम् पाण्डोः महात्मनः प्रासाद-शयनाम् नित्यम् पुण्डरीक-अन्तर-प्रभाम्

Analysis

Word Lemma Parse
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
विचित्रवीर्यस्य विचित्रवीर्य pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रासाद प्रासाद pos=n,comp=y
शयनाम् शयन pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
पुण्डरीक पुण्डरीक pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s