Original

स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः ।कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥ १६ ॥

Segmented

स्वसारम् वसुदेवस्य शत्रु-संघ-अवमर्दिनः कुन्तिभोज-सुताम् कुन्तीम् सर्व-लक्षण-पूजिताम्

Analysis

Word Lemma Parse
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
वसुदेवस्य वसुदेव pos=n,g=m,c=6,n=s
शत्रु शत्रु pos=n,comp=y
संघ संघ pos=n,comp=y
अवमर्दिनः अवमर्दिन् pos=a,g=m,c=6,n=s
कुन्तिभोज कुन्तिभोज pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
पूजिताम् पूजय् pos=va,g=f,c=2,n=s,f=part