Original

शयनेषु परार्ध्येषु ये पुरा वारणावते ।नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥ १५ ॥

Segmented

शयनेषु परार्ध्येषु ये पुरा वारणावते न अधिजग्मुः तदा निद्राम् ते ऽद्य सुप्ता मही-तले

Analysis

Word Lemma Parse
शयनेषु शयन pos=n,g=n,c=7,n=p
परार्ध्येषु परार्ध्य pos=a,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
वारणावते वारणावत pos=n,g=n,c=7,n=s
pos=i
अधिजग्मुः अधिगम् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
सुप्ता स्वप् pos=va,g=m,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s