Original

गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति ।स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले ।भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥ १४ ॥

Segmented

गव्यूति-मात्रात् आगत्य त्वरितो मातरम् प्रति स सुप्ताम् मातरम् दृष्ट्वा भ्रातॄन् च वसुधा-तले भृशम् दुःख-परीत-आत्मा विललाप वृकोदरः

Analysis

Word Lemma Parse
गव्यूति गव्यूति pos=n,comp=y
मात्रात् मात्र pos=n,g=n,c=5,n=s
आगत्य आगम् pos=vi
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तद् pos=n,g=m,c=1,n=s
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
दुःख दुःख pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s