Original

स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ।उत्तरीयेण पानीयमाजहार तदा नृप ॥ १३ ॥

Segmented

स तत्र पीत्वा पानीयम् स्नात्वा च भरत-ऋषभ उत्तरीयेण पानीयम् आजहार तदा नृप

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पीत्वा पा pos=vi
पानीयम् पानीय pos=n,g=n,c=2,n=s
स्नात्वा स्ना pos=vi
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उत्तरीयेण उत्तरीय pos=n,g=n,c=3,n=s
पानीयम् पानीय pos=n,g=n,c=2,n=s
आजहार आहृ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s