Original

अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥ १२ ॥

Segmented

अनुज्ञातः स गच्छ इति भ्रात्रा ज्येष्ठेन भारत जगाम तत्र यत्र स्म रुवन्ति जलचारिणः

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
स्म स्म pos=i
रुवन्ति रु pos=v,p=3,n=p,l=lat
जलचारिणः जलचारिन् pos=n,g=m,c=1,n=p