Original

एते रुवन्ति मधुरं सारसा जलचारिणः ।ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥ ११ ॥

Segmented

एते रुवन्ति मधुरम् सारसा जलचारिणः ध्रुवम् अत्र जल-स्थायः महान् इति मतिः मम

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
रुवन्ति रु pos=v,p=3,n=p,l=lat
मधुरम् मधुर pos=a,g=n,c=2,n=s
सारसा सारस pos=n,g=m,c=1,n=p
जलचारिणः जलचारिन् pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i
अत्र अत्र pos=i
जल जल pos=n,comp=y
स्थायः स्थाय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s