Original

तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः ।पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥ १० ॥

Segmented

तत्र निक्षिप्य तान् सर्वान् उवाच भरत-ऋषभः पानीयम् मृगयामि इह विश्रमध्वम् इति प्रभो

Analysis

Word Lemma Parse
तत्र तत्र pos=i
निक्षिप्य निक्षिप् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पानीयम् पानीय pos=n,g=n,c=2,n=s
मृगयामि मृगय् pos=v,p=1,n=s,l=lat
इह इह pos=i
विश्रमध्वम् विश्रम् pos=v,p=2,n=p,l=lot
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s