Original

वैशंपायन उवाच ।तेन विक्रमता तूर्णमूरुवेगसमीरितम् ।प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥ १ ॥

Segmented

वैशंपायन उवाच तेन विक्रमता तूर्णम् ऊरू-वेग-समीरितम् प्रववौ अनिलः राजञ् शुचि-शुक्रा आगमे यथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=m,c=3,n=s
विक्रमता विक्रम् pos=va,g=m,c=3,n=s,f=part
तूर्णम् तूर्णम् pos=i
ऊरू ऊरु pos=n,comp=y
वेग वेग pos=n,comp=y
समीरितम् समीरय् pos=va,g=n,c=2,n=s,f=part
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
अनिलः अनिल pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शुचि शुचि pos=a,comp=y
शुक्रा शुक्र pos=n,g=f,c=1,n=s
आगमे आगम pos=n,g=m,c=7,n=s
यथा यथा pos=i