Original

ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः ।पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ ९ ॥

Segmented

ततस् ते प्रेषयामासुः धृतराष्ट्रस्य नागराः पाण्डवान् अग्निना दग्धान् अमात्यम् च पुरोचनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रेषयामासुः प्रेषय् pos=v,p=3,n=p,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
नागराः नागर pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अग्निना अग्नि pos=n,g=m,c=3,n=s
दग्धान् दह् pos=va,g=m,c=2,n=p,f=part
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
pos=i
पुरोचनम् पुरोचन pos=n,g=m,c=2,n=s