Original

खनकेन तु तेनैव वेश्म शोधयता बिलम् ।पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥ ८ ॥

Segmented

खनकेन तु तेन एव वेश्म शोधयता बिलम् पांसुभिः प्रत्यपिहितम् पुरुषैः तैः अलक्षितम्

Analysis

Word Lemma Parse
खनकेन खनक pos=n,g=m,c=3,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
शोधयता शोधय् pos=va,g=m,c=3,n=s,f=part
बिलम् बिल pos=n,g=n,c=1,n=s
पांसुभिः पांसु pos=n,g=m,c=3,n=p
प्रत्यपिहितम् प्रत्यपिधा pos=va,g=n,c=1,n=s,f=part
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अलक्षितम् अलक्षित pos=a,g=n,c=1,n=s