Original

ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् ।निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ ७ ॥

Segmented

ततो व्यपोह् ते पाण्डव-अर्थे हुताशनम् निषादीम् ददृशुः दग्धाम् पञ्च-पुत्राम् अनागसम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यपोह् व्यपोह् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
निषादीम् निषादी pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
दग्धाम् दह् pos=va,g=f,c=2,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
अनागसम् अनागस् pos=a,g=f,c=2,n=s