Original

ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः ।संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥ ६ ॥

Segmented

ते वयम् धृतराष्ट्रस्य प्रेषयामो दुरात्मनः संवृत्तः ते परः कामः पाण्डवान् दग्धवान् असि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
प्रेषयामो प्रेषय् pos=v,p=1,n=p,l=lat
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
परः पर pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दग्धवान् दह् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat