Original

नूनं शांतनवो भीष्मो न धर्ममनुवर्तते ।द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ ५ ॥

Segmented

नूनम् शांतनवो भीष्मो न धर्मम् अनुवर्तते द्रोणः च विदुरः च एव कृपः च अन्ये च कौरवाः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p