Original

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः ।दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥ ४ ॥

Segmented

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः दग्धवान् पाण्डु-दायादान् न हि एनम् प्रतिषिद्धवान्

Analysis

Word Lemma Parse
विदिते विद् pos=va,g=n,c=7,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
दग्धवान् दह् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
दायादान् दायाद pos=n,g=m,c=2,n=p
pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रतिषिद्धवान् प्रतिषिध् pos=va,g=m,c=1,n=s,f=part