Original

पुनरस्मानुपादाय तथैव व्रज भारत ।त्वं हि नो बलवानेको यथा सततगस्तथा ॥ २२ ॥

Segmented

पुनः अस्मान् उपादाय तथा एव व्रज भारत त्वम् हि नो बलवान् एको यथा सतत-गः तथा

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
तथा तथा pos=i
एव एव pos=i
व्रज व्रज् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
यथा यथा pos=i
सतत सतत pos=a,comp=y
गः pos=a,g=m,c=1,n=s
तथा तथा pos=i