Original

तं च पापं न जानीमो यदि दग्धः पुरोचनः ।कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥ २१ ॥

Segmented

तम् च पापम् न जानीमो यदि दग्धः पुरोचनः कथम् नु विप्रमुच्येम भयाद् अस्माद् अलक्षिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पापम् पाप pos=a,g=m,c=2,n=s
pos=i
जानीमो ज्ञा pos=v,p=1,n=p,l=lat
यदि यदि pos=i
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
विप्रमुच्येम विप्रमुच् pos=v,p=1,n=p,l=vidhilin
भयाद् भय pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
अलक्षिताः अलक्षित pos=a,g=m,c=1,n=p