Original

इतः कष्टतरं किं नु यद्वयं गहने वने ।दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥ २० ॥

Segmented

इतः कष्टतरम् किम् नु यद् वयम् गहने वने दिशः च न प्रजानीमो गन्तुम् च एव न शक्नुमः

Analysis

Word Lemma Parse
इतः इतस् pos=i
कष्टतरम् कष्टतर pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
pos=i
प्रजानीमो प्रज्ञा pos=v,p=1,n=p,l=lat
गन्तुम् गम् pos=vi
pos=i
एव एव pos=i
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat