Original

निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः ।जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥ २ ॥

Segmented

निर्वापयन्तो ज्वलनम् ते जना ददृशुः ततस् जातुषम् तद् गृहम् दग्धम् अमात्यम् च पुरोचनम्

Analysis

Word Lemma Parse
निर्वापयन्तो निर्वापय् pos=va,g=m,c=1,n=p,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
जना जन pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
जातुषम् जातुष pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
दग्धम् दह् pos=va,g=n,c=2,n=s,f=part
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
pos=i
पुरोचनम् पुरोचन pos=n,g=m,c=2,n=s