Original

पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् ।जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥ १७ ॥

Segmented

पाण्डवाः च अपि निर्गत्य नगराद् वारणावतात् जवेन प्रययू राजन् दक्षिणाम् दिशम् आश्रिताः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
निर्गत्य निर्गम् pos=vi
नगराद् नगर pos=n,g=n,c=5,n=s
वारणावतात् वारणावत pos=n,g=n,c=5,n=s
जवेन जव pos=n,g=m,c=3,n=s
प्रययू प्रया pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part