Original

चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः ।विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ १६ ॥

Segmented

चुक्रुशुः कौरवाः सर्वे भृशम् शोक-परायणाः विदुरः तु अल्पशस् चक्रे शोकम् वेद परम् हि सः

Analysis

Word Lemma Parse
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
कौरवाः कौरव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
विदुरः विदुर pos=n,g=m,c=1,n=s
तु तु pos=i
अल्पशस् अल्पशस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
शोकम् शोक pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=n,c=2,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s