Original

एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः ।उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ १५ ॥

Segmented

एवम् उक्त्वा ततस् चक्रे ज्ञातिभिः परिवारितः उदकम् पाण्डु-पुत्राणाम् धृतराष्ट्रो ऽम्बिकासुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
उदकम् उदक pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s