Original

एवंगते मया शक्यं यद्यत्कारयितुं हितम् ।पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥ १४ ॥

Segmented

एवंगते मया शक्यम् यद् यत् कारयितुम् हितम् पाण्डवानाम् च कुन्त्याः च तत् सर्वम् क्रियताम् धनैः

Analysis

Word Lemma Parse
एवंगते एवंगत pos=a,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कारयितुम् कारय् pos=vi
हितम् हित pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
धनैः धन pos=n,g=n,c=3,n=p