Original

कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च ।ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥ १३ ॥

Segmented

कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च ये च तत्र मृताः तेषाम् सुहृदो ऽर्चन्तु तान् अपि

Analysis

Word Lemma Parse
कारयन्तु कारय् pos=v,p=3,n=p,l=lot
pos=i
कुल्यानि कुल्य pos=n,g=n,c=2,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
pos=i
महान्ति महत् pos=a,g=n,c=2,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
मृताः मृ pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
ऽर्चन्तु अर्च् pos=v,p=3,n=p,l=lot
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i