Original

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् ।सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥ १२ ॥

Segmented

गच्छन्तु पुरुषाः शीघ्रम् नगरम् वारणावतम् सत्कारयन्तु तान् वीरान् कुन्ति-राज-सुताम् च ताम्

Analysis

Word Lemma Parse
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
वारणावतम् वारणावत pos=n,g=n,c=2,n=s
सत्कारयन्तु सत्कारय् pos=v,p=3,n=p,l=lot
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
कुन्ति कुन्ति pos=n,comp=y
राज राजन् pos=n,comp=y
सुताम् सुत pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s