Original

अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः ।तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ ११ ॥

Segmented

अद्य पाण्डुः मृतो राजा भ्राता मम सु दुर्लभः तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सु सु pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
दग्धेषु दह् pos=va,g=m,c=7,n=p,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
विशेषतः विशेषतः pos=i