Original

श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् ।विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ १० ॥

Segmented

श्रुत्वा तु धृतराष्ट्रः तत् राजा सु महत् अप्रियम् विनाशम् पाण्डु-पुत्राणाम् विललाप सु दुःखितः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s