Original

वैशंपायन उवाच ।अथ रात्र्यां व्यतीतायामशेषो नागरो जनः ।तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ रात्र्याम् व्यतीतायाम् अशेषो नागरो जनः तत्र आजगाम त्वरितो दिदृक्षुः पाण्डु-नन्दनान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
अशेषो अशेष pos=a,g=m,c=1,n=s
नागरो नागर pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
त्वरितो त्वरित pos=a,g=m,c=1,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनान् नन्दन pos=n,g=m,c=2,n=p