Original

अथ प्रवाते तुमुले निशि सुप्ते जने विभो ।तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥ ९ ॥

Segmented

अथ प्रवाते तुमुले निशि सुप्ते जने विभो तद् उपादीपयद् भीमः शेते यत्र पुरोचनः

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रवाते प्रवा pos=va,g=n,c=7,n=s,f=part
तुमुले तुमुल pos=n,g=n,c=7,n=s
निशि निश् pos=n,g=f,c=7,n=s
सुप्ते स्वप् pos=va,g=m,c=7,n=s,f=part
जने जन pos=n,g=m,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
उपादीपयद् उपदीपय् pos=v,p=3,n=s,l=lan
भीमः भीम pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s