Original

सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला ।सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ।सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥ ८ ॥

Segmented

सा पीत्वा मदिराम् मत्ता स पुत्रा मद-विह्वला सह सर्वैः सुतै राजन् तस्मिन् एव निवेशने सुष्वाप विगत-ज्ञाना मृत-कल्पा नर-अधिपैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पीत्वा पा pos=vi
मदिराम् मदिरा pos=n,g=f,c=2,n=s
मत्ता मद् pos=va,g=f,c=1,n=s,f=part
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
मद मद pos=n,comp=y
विह्वला विह्वल pos=a,g=f,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुतै सुत pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
निवेशने निवेशन pos=n,g=n,c=7,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्ञाना ज्ञान pos=n,g=f,c=1,n=s
मृत मृ pos=va,comp=y,f=part
कल्पा कल्प pos=a,g=f,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s