Original

निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया ।अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥ ७ ॥

Segmented

निषादी पञ्च-पुत्रा तु तस्मिन् भोज्ये यदृच्छया अन्न-अर्थिनी समभ्यागात् स पुत्रा काल-चोदिता

Analysis

Word Lemma Parse
निषादी निषादी pos=n,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
पुत्रा पुत्र pos=n,g=f,c=1,n=s
तु तु pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
भोज्ये भोज्य pos=n,g=n,c=7,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अन्न अन्न pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
समभ्यागात् समभ्यागा pos=v,p=3,n=s,l=lun_unaug
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
काल काल pos=n,comp=y
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part