Original

अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् ।चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥ ५ ॥

Segmented

अथ दान-अपदेशेन कुन्ती ब्राह्मण-भोजनम् चक्रे निशि महद् राजन्न् आजग्मुः तत्र योषितः

Analysis

Word Lemma Parse
अथ अथ pos=i
दान दान pos=n,comp=y
अपदेशेन अपदेश pos=n,g=m,c=3,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निशि निश् pos=n,g=f,c=7,n=s
महद् महत् pos=a,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
योषितः योषित् pos=n,g=f,c=1,n=p