Original

आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् ।षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥ ४ ॥

Segmented

आयुध-आगारम् आदीप्य दग्ध्वा च एव पुरोचनम् षट् प्राणिनो निधाय इह द्रवामो ऽनभिलक्षिताः

Analysis

Word Lemma Parse
आयुध आयुध pos=n,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
आदीप्य आदीपय् pos=vi
दग्ध्वा दह् pos=vi
pos=i
एव एव pos=i
पुरोचनम् पुरोचन pos=n,g=m,c=2,n=s
षट् षष् pos=n,g=m,c=2,n=p
प्राणिनो प्राणिन् pos=n,g=m,c=2,n=p
निधाय निधा pos=vi
इह इह pos=i
द्रवामो द्रु pos=v,p=1,n=p,l=lat
ऽनभिलक्षिताः अनभिलक्षित pos=a,g=m,c=1,n=p