Original

अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः ।वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥ ३ ॥

Segmented

अस्मान् अयम् सु विश्वस्तान् वेत्ति पापः पुरोचनः वञ्चितो ऽयम् नृशंस-आत्मा कालम् मन्ये पलायने

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
विश्वस्तान् विश्वस् pos=va,g=m,c=2,n=p,f=part
वेत्ति विद् pos=v,p=3,n=s,l=lat
पापः पाप pos=a,g=m,c=1,n=s
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
नृशंस नृशंस pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पलायने पलायन pos=n,g=n,c=7,n=s