Original

पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः ।भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥ २ ॥

Segmented

पुरोचने तथा हृष्टे कौन्तेयो ऽथ युधिष्ठिरः भीमसेन-अर्जुनौ च एव यमौ च उवाच धर्म-विद्

Analysis

Word Lemma Parse
पुरोचने पुरोचन pos=n,g=m,c=7,n=s
तथा तथा pos=i
हृष्टे हृष् pos=va,g=m,c=7,n=s,f=part
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
यमौ यम pos=n,g=m,c=2,n=d
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s